Thursday, January 1, 2026

हरि ॐ - Welcome

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये  ||

सदाशिव समरंभां, शङ्कराचार्य मध्यमां |
अस्मदाचर्य पर्यन्तं, वन्दे गुरु परम्पराम ||

Welcome to the Reservoir Mumukshu Blog!!!

We are a group of Bhagavad Gita and Veda students who seek to learn and internalize spiritual texts.

With this Blog and other tools, our goal is collect and share information in a ubiquitous manner.

Thanks for visiting!

We completed 18 chapters of the Bhagavad Gita on 18-July-2020. Since then we have started other texts like Kamala Daityashtakam, Jeeva Yatra, etc.

If you would like to see other videos, you can subscribe to reservoirmumukshu's Bhagavad Gita youtube playlist and view all classes by clicking the top-left 'burger' sign.

Friday, April 9, 2021

A Mumukshu's syllabus

To attain śreyas (or moksha - our primary goal), Swami Paramarthananda extols mumukshus to "....systematically and consistently study the scriptures for a lengthy period of time under a competent Acharya..."

Here is a prescribed system and approximate length of time ⏰ in hours for doing it, at the feet of Swamiji:

Note: 

SP = Swami Paramarthananda

NV = Nochur Venkatraman


Level 1

# Text Other links Remarks
1 Introduction to Vedānta 16

2 Tattvabodha 22
Audio embedded in text page
3 Bhagavad-gītā Summary 22 SP: Audio
4 Bhajagovindam 12 SP: Audio1, Audio2
5 Bhagavad-gītā:
Chapters 1 To 6
99 SP: Audio1, Audio2, Audio3, Audio4, Audio5, Audio6 Download and unzip
6 Sādhana-pañcakam and Values 13 The text, SP: Audio

7 Bhagavad-gītā:
Chapters 7 To 12
65 SP: Audio7, Audio8, Audio9, Audio10, Audio11, Audio12, Download and unzip
8 Jīvayātra 14 SP - Jivayatra: Audio1, Audio2, Audio3, Audio4, Audio5, Audio6, Audio7, Audio8, Audio9, Audio10, Audio11, Audio12, Audio13, Audio14,






9 Manīṣā-pañcakam
SP: Audio1A, Audio1B, Audio2A, Audio2B, Audio3A, Audio3B, Audio4A, Audio4B, Audio5A, Audio5B
NV: Audio1, Audio2, Audio3, Audio4, Audio5, Audio6, Audio7

10 Bhagavad-gītā:
Chapters 13 to 18
79 SP: Audio13, Audio14, Audio15, Audio16, Audio17, Audio18 Download and unzip

Total: 348 hours


Level 2

# Text Other links Remarks
1 Essence of Upaniṣads 30 SP: Audio01, Audio02, Audio03, Audio04, Audio05, Audio06, Audio07, Audio08, Audio09, Audio10,
2 Upadeśasāra 11 SP: Audio01, Audio02, Audio03, Audio04, Audio05, Audio06, Audio07, Audio08, Audio09, Audio10, Audio11, Audio12, Audio13
3 Muṇḍaka-upaniṣad 38 Audio01, Audio02, Audio03, Audio04, Audio05, Audio06, Audio07, Audio08, Audio09, Audio10, Audio11, Audio12, Audio13, Audio14, Audio15, Audio16, Audio17, Audio18, Audio19, Audio20, Audio21, Audio22, Audio23, Audio24, Audio25, Audio26, Audio27
4 Sarva-vedānta-siddhānta-sārasaṇgraha 29 SP: Audio01, Audio02, Audio03, Audio04, Audio05, Audio06, Audio07, Audio08, Audio09, Audio10, Audio11, Audio12, Audio13, Audio14, Audio15, Audio16, Audio17, Audio18, Audio19, Audio20, Audio21, Audio22, Audio23, Audio24, Audio25, Audio26, Audio27, Audio28, Audio29, Audio30
5 Kena-upaniṣad 12

6 Ātmabodha 30

7 Kaṭha-upaniṣad 45

8 Aparokṣānubhūti 42

9 Kaivalya-upaniṣad 13

10 Vākyavṛtti 19

11 Taittirīya-upaniṣad 51 SP: Audio upto sec1_ch13,
Audio upto sec2_ch27, Audio_upto_sec8_ch40, Audio_upto_summary

12 Dṛg-dṛśyā-viveka 21

13 Māṇḍūkya-upaniṣad & Kārikā 81 SP: Audio Part 01_01-13, Audio Part 02 14-26, Audio Part 03 27-39, Audio Part 04 40-52, Audio Part 05 - 53-65, Audio Part 06 66-78


Total: 422 hours

Level 3

# Text Other links Remarks
1 Sad-darśanam 24

2 Dakṣināmūrti-stotram and portions of Śivānandalaharī 21

3 Advaita-makaranda 14

4 Brahmasūtras (Sūtras 1 to 4) 35 SP: All Sutras Audio
5 Aṣṭāvakra-gītā 74


Total: 168 hours


Grand Total938 hours


Other texts

# Text Other links Remarks
1 Vivekachudamani 153


2 Bhajagovindam 5


Monday, April 5, 2021

Introduction to Vedanta

Here is the Introduction to Vedanta - The Vedic View and Way of Life by Param Pujya Swami Paramarthananda Saraswathi. This is commonly referred to as the Pink Book in our Satsangs.

It is a pithy and structured book in English, full of wisdom ... and very useful for beginner Mumukshus (like us!).

Saturday, April 3, 2021

Wednesday, March 31, 2021

Vivekachudamani

Here is the audio link of the beautiful Vivekachudamani by Pujya Sri Paramarthanandaji 🙏
And here is the link to the text-based transcript of the teaching.

Saturday, December 5, 2020

Kamalaja Daitya Ashtakam

  



श्रीकमलजदयिताष्टकम्

श‍ृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि । शम्भुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १॥ कल्यादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां श‍ृङगशैले । संस्थाप्यार्चां प्रचक्रे बहुविधनुतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २॥ पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा- त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् । देवाचार्यद्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३॥ विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः । कामादीनान्तरान्मत्सहजरिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४॥ कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् । सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५॥ मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः । मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६॥ शान्त्याद्याः सम्पदो मे वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने । विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७॥ सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ । तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीकमलजदयिताष्टकं सम्पूर्णम् ।

Monday, August 31, 2020

Jeeva Yatra

A text of Jnanananda Bharati

Swami Paramarthanandaji's audio files are below:

Part1:

Part2:

Part3:

Part4:

Part5:

Part6:

Part7:

Part8:

Part9:

Part10:

Part11:

Part12:

Part13:

Part14:


नित्यानन्दसुखं पदं सुविमलं प्राप्तुं समीहायुताः
सर्वे जन्मभृतः सदा व्यसनिनस्तत्थानसम्मार्गणे ।
एवं सत्यपि साध्यसाधनयुगं सम्यङ᳭न जानन्ति ते
न प्राप्ता अधुनापि सौख्यपदवीं स्वाभीष्टरूपां यतः ॥१॥
nityānandasukhaà padaà suvimalaà präptuà saméhäyutäù
sarve janmabhåtaù sadä vyasaninastatsthänasammārgaëe ।
evaà satyapi sädhyasädhanayugaà samyaìna jänanti te
na präptä adhunä’pi saukhyapadavéà sväbhéñöarüpäà yatah ॥1॥

तत्प्राप्त्यै प्रभुसम्मितापि कृपया त्रय्यन्तसारान्विता
वल्ली काठकमध्यगा कविसमं प्रोत्साहयन्ति नरान् ।
एवं साधनकलपनां रचयते सम्मार्गगानां सताम्
तद्विष्णोः परमं पदं च सहसा गन्तुं मनीषावताम् ॥२॥

tatpräptyai prabhusammitäpi kåpayä trayyantasäränvitä
vallé käöhakämadhyagä kavisamaà protsähayanté narän ।
evaà sädhanakalapanäà racayate sammärgagänäà satäm
tadviñnoù paramaà padaà ca sahasä gantuà manéñävatäm ॥2॥

आत्मानं रथिनं ब्रवीति निगमो बुद्घिं च तत्सारथिम्
देहं स्यन्दनमिन्द्रियाणि तुरगान् शब्दादि तद्गोचरान् ।
चेतः प्रग्रहमादरेण य इमान् वश्यांस्तनोत्यात्मवान्
तस्यैवाप्यमिदं पदं सुखघनं पारं परं ह्यध्वनः॥३॥

ätmänaà rathinaà bravéti nigamo buddhià ca tatsärathim
dehaà syandanamindriyäëi turagän çabdädi tadgocarän ।
cetaù pragrahamädareëa ya imän vaçyäàstanotyätmavän
tasyaiväpyamidaà padaà sukhaghanaà päraà paraà hyadhvanaù ॥3॥

प्राप्यं तत्परं सुखं हि मुनयो मोक्षं समाचक्षते
जीवेशानजगद्विशेषरहितं ज्ञानैकसाध्यां ध्रुवम् ।
येनात्मन्यतिरोहितः स्वमहिमानन्दात्मको भासते
मिथ्याध्या समितश्च येन गलति ज्ञानं तदेवामलम् ॥४॥

präpyaà tatparaà sukhaà hi munayo mokñaà samäcakñate
jéveçänajagadviçeñarahitaà jïänaikasädhyaà dhruvam ।
yenätmanyatirohitaù svamahimänandätmako bhäsate
mithyädhyäsamitaçca yena galati jïänaà tadevämalam ॥4॥

आस्तिक्यं दृढमूलमेव मनुजः सम्पादयत्वादितः
कर्माचारयुतस्ततश्च भवतु स्वर्गादिभोगेच्छया ।
स्वर्गादावपि च क्रमेण गमितो नैराश्यमेवास्थिरे
नित्यानित्यविचारेण स्वधिकृतस्तत्वं समन्विच्छतु ॥५॥

ästikyaà dåòhamülameva manujaù saàpädaytväditaù
karmäcärayutastataçca bhavatu svargädibhogecchayä ।
svargädävapi ca krameëa gamito nairäçyamevästhire
nityänitya vicäreëa svadhikåtastattvaà samanvicchatu ॥5॥

ज्ञानाप्तेः परिपन्थिनौ किल मलो विक्षेपदोषस्त्था
चेतोनिष्ठमहारिपू प्रथमतश्चोन्मूलनीयौ यतः ।
कामं दूरमपास्य कर्मनिरतो मालिन्यरिक्तस्ततः
चितैकाग्र्यसुसिद्धये च भजतां निष्कामनोपासनम् ॥६॥

jïänäpteù paripanthinau kila malo vikñepadoñastathä
cetoniñöhamahäripü prathamataçconmülanéyau yataù ।
kämaà düramapäsya karmanirato mälinyariktastataù
cittaikägryasusiddhaye ca bhajatäà niñkämanopäsanam ॥6॥

कर्मोपासनतो विशुद्ध्-हृदयतत्वार्थ​-संसिद्धये
स्वाचार्यं परिचर्य् शास्त्रविधिना तस्माच्च विध्यां पराम् ।
श्रुत्वा संशयनुत्तये च मननं स्थाम्ने निदिध्यासनम्
अभ्यास्य क्रमशः समाधिनिलयः प्राप्नोति शान्तिं ध्रुवाम् ॥७॥

karmopäsanato viçuddha-hådayastattvärtha-saàsiddhaye
sväcäryaà paricarya çästravidhinä tasmäcca vidyäà paräm ।
çrutvä saṁśayanuttaye ca mananaà sthämne nididhyäsanäm
abhyasya kramaçaù samädhinilayaù präpnoti çäntià dhruväm ॥7॥

ब्रह्मज्ञोऽपि स वासनाक्षयमनोनाशौ विधाय क्रमात्
स्वात्मारामपरोऽनिशं सुखघनो मुक्तः स जीवन्नपि ।
प्रारब्धे क्षपिते च देहविलये मुक्तिं विदेहां गतः
सच्चित्सौख्यमये ह्युपाथिरहिते मज्जत्यपारे परे ॥८॥

brahmajïo’pi sa väsanäkñayamanonäçau vidhäya kramät
svätmärämaparo’niçaà sukhaghano muktaù sa jévannapi ।
prärabdhe kñapite ca dehavilaye muktià videhäà gataù
saccitsaukhyamaye hyupädhirahite majjatyapäre pare ॥8॥

इत्थं वेदवचोभिरेव नियते मार्गे वयं तात्रिकाः
धर्माख्ये च सनातने कृतपदा वर्णाश्रमाचारिणः ।
गच्छामः क्रमशश्च मोक्षपदवीमानन्दरूपां यथा
श्रद्धाभक्तिमतस्तथा धृतियुतानस्मान् विदध्याद् गुरूः ॥९॥

itthaà veda-vacobhireva niyate märge vayaà yätrikäḥ
dharmäkhye ca sanätane kåtapadä varëäçramäcäriëaù ।
gacchämaù kramaçaçca mokñapadavémänandarüpāà yathä
çraddhā-bhaktimatastathä dhåtiyutänasmän vidadhyäd guruù ॥9॥

Shiva Manasa Puja

- composed by Sri Adi Shankaracharya
 


Aaradhayamimani sannibham athma lingam,

Maayapurihrudaya pankaja sannivishtam,

Sradhanadhi vimala chitha jalabishegai,

Nithyamsamadhi kusmaira punarbhavai.

(This stanza does not appear in most of the texts of Shiva Manasa Pooja but appearsin Nirguna Manasa Pooja. But the version which I consult includes it here as the first stanza)

रत्नैःकल्पितमासनंहिमजलैःस्नानंचदिव्याम्बरं
नानारत्नविभूषितंमृगमदामोदाङ्कितंचन्दनम्।
जातीचम्पकबिल्वपत्ररचितंपुष्पंचधूपंतथा
दीपंदेवदयानिधेपशुपतेहृत्कल्पितंगृह्यताम्॥१॥
Ratnaih Kalpitam-Aasanam Hima-Jalaih Snaanam Ca Divya-Ambaram
Naanaa-Ratna-Vibhuussitam Mrga-Madaa-Moda-Angkitam Candanam |
Jaatii-Campaka-Bilva-Patra-Racitam Pusspam Ca Dhuupam Tathaa
Diipam Deva Dayaa-Nidhe Pashupate Hrt-Kalpitam Grhyataam ||1||

Meaning:
1.1: (O Pashupati, please accept my Mental Worship of You) I offer an Asanam (Seat) studded with Gems for You to Sit on; I Bathe You in Cool Waters from the Himalayas; and with Divine Clothes ...
1.2: ... decorated with various Gems, and with Marks of Sandal Paste of the Musk Deer (Kasturi), I Adorn Your Form,
1.3: I Offer You Flowers composed of Jaati (Jasmine) and Campaka (Magnolia), along with Bilva Leaves, and wave Incense sticks ...
1.4: ... and Oil Lamp before You, O Deva, You Who are an Ocean of Compassion and the Pashupati (the Lord of the Pashus or beings); Please Accept my Offerings made within my Heart.

सौवर्णेनवरत्नखण्डरचितेपात्रेघृतंपायसं
भक्ष्यंपञ्चविधंपयोदधियुतंरम्भाफलंपानकम्।
शाकानामयुतंजलंरुचिकरंकर्पूरखण्डोज्ज्वलं
ताम्बूलंमनसामयाविरचितंभक्त्याप्रभोस्वीकुरु॥२॥
Sauvarnne Nava-Ratna-Khanndda-Racite Paatre Ghrtam Paayasam
Bhakssyam Pan.ca-Vidham Payo-Dadhi-Yutam Rambhaa-Phalam Paanakam |
Shaakaanaam-Ayutam Jalam Rucikaram Karpuura-Khannddo[a-U]jjvalam
Taambuulam Manasaa Mayaa Viracitam Bhaktyaa Prabho Sviikuru ||2||

Meaning:
2.1: (O Pashupati, please accept my Mental Worship of You) I Offer You Ghrita (Ghee or Clarified Butter) and Payasa (a sweet food prepared with Rice and Milk) in a Golden Bowl studded with Nine types of Gems, ...
2.2: ... and then Offer Five types of different Food preparations, and a special preparation composed of Payas (Milk), Dadhi (Curd) and Rambhaphala (Plaintain),
2.3: For drinking I Offer You Tasteful Water scented with various Fruits and Vegetables; then I wave a piece of Lighted Camphor before You ...
2.4: ... and finally offer a Tambula (Betel Leaf) and complete my Food Offering; O Lord, please Accept my Food Offerings I created in my Mind through Devotional Contemplation.

छत्रंचामरयोर्युगंव्यजनकंचादर्शकंनिर्मलं
वीणाभेरिमृदङ्गकाहलकलागीतंचनृत्यंतथा।
साष्टाङ्गंप्रणतिःस्तुतिर्बहुविधाह्येतत्समस्तंमया
सङ्कल्पेनसमर्पितंतवविभोपूजांगृहाणप्रभो॥३॥
Chatram Caamarayor-Yugam Vyajanakam Ca-Adarshakam Nirmalam
Viinnaa-Bheri-Mrdangga-Kaahala-Kalaa Giitam Ca Nrtyam Tathaa |
Saassttaanggam Prannatih Stutir-Bahu-Vidhaa Hye[i-E]tat-Samastam Mayaa
Sangkalpena Samarpitam Tava Vibho Puujaam Grhaanna Prabho ||3||

Meaning:
3.1: (O Pashupati, please accept my Mental Worship of You) I Offer You a Canopy (Umbrella) for Cool Shade and with a Pair of hand Fans made of Chamara, I Fan You; I Offer You a Shining Clean Mirror (representing the Purity of Devotion in my Heart),
3.2: I fill the Place with Divine Songs and Dances accompanied by Music from Veena (a stringed musical instrument), Bheri (a kettle drum), Mridanga (a kind of drum) and Kaahala (a large drum),
3.3: In this Divine surroundings, I do Full Prostration (Sasthanga Pranam) before You and then Sing various Hymns in Your Praise; All these are by me ...
3.4: ... created in my Heart and Offered to You; O Lord, Please accept my Mental Worship.

आत्मात्वंगिरिजामतिःसहचराःप्राणाःशरीरंगृहं
पूजातेविषयोपभोगरचनानिद्रासमाधिस्थितिः।
सञ्चारःपदयोःप्रदक्षिणविधिःस्तोत्राणिसर्वागिरो
यद्यत्कर्मकरोमितत्तदखिलंशम्भोतवाराधनम्॥४॥
Aatmaa Tvam Girijaa Matih Sahacaraah Praannaah Shariiram Grham
Puujaa Te Vissayo[a-U]pabhoga-Racanaa Nidraa Samaadhi-Sthitih |
San.caarah Padayoh Pradakssinna-Vidhih Stotraanni Sarvaa Giro
Yad-Yat-Karma Karomi Tat-Tad-Akhilam Shambho Tava-Araadhanam ||4||

Meaning:
4.1: O Lord, You are my Atma (Soul), Devi Girija (the Divine Mother) is my Buddhi (Pure Intellect), the Shiva Ganas (the Companions or Attendants) are my Prana and my Body is Your Temple,
4.2: My Interactions with the World are Your Worship and my Sleep is the State of Samadhi (complete absorption in You),
4.3: My Feet Walking about is Your Pradakshina (Circumambulation); all my Speech are Your Hymns of Praises,
4.4: Whatever work I do, all that is Your Aradhana (Worship), O Shambhu.

करचरणकृतंवाक्कायजंकर्मजंवा
श्रवणनयनजंवामानसंवापराधम्।
विहितमविहितंवासर्वमेतत्क्षमस्व
जयजयकरुणाब्धेश्रीमहादेवशम्भो॥५॥
Kara-Caranna-Krtam Vaak-Kaaya-Jam Karma-Jam Vaa
Shravanna-Nayana-Jam Vaa Maanasam Va-Aparaadham |
Vihitam-Avihitam Vaa Sarvam-Etat-Kssamasva
Jaya Jaya Karunna-Abdhe Shrii-Mahaadeva Shambho ||5||

Meaning:
5.1: Whatever Sins have been Committed by Actions Performed by my Hands and Feet, Produced by my Speech and Body, Or my Works,
5.2: Produced by my Ears and Eyes, Or Sins Committed by my Mind (i.e. Thoughts),
5.3: While Performing Actions which are Prescribed (i.e. duties prescribed by tradition or allotted duties in one's station of life), As Well as All other Actions which are Not explicitly Prescribed (i.e. actions done by self-judgement, by mere habit, without much thinking, unknowingly etc); Please Forgive Them All,
5.4: Victory, Victory to You, O Sri Mahadeva Shambho, I Surrender to You, You are an Ocean of Compassion. 

 


 

Friday, July 17, 2020

Lalitha Sahasranamam

Lalitha Sasharanamam


Click below to listen to immaculate chating of Lalitha Sahasranamam - by T.S. Rangarajan


The PDF version of the stotram is below

Tuesday, May 12, 2020

Tattvabodha


sw_paramarthananda_pic

A beautiful compendium by Swami Paramarthanandaji.

Key for a beginner-Mumukshu to begin exploring our rich scriptures.

Audio is available below the Sanskrit text.