Monday, August 31, 2020

Jeeva Yatra

A text of Jnanananda Bharati

Swami Paramarthanandaji's audio files are below:

Part1:

Part2:

Part3:

Part4:

Part5:

Part6:

Part7:

Part8:

Part9:

Part10:

Part11:

Part12:

Part13:

Part14:


नित्यानन्दसुखं पदं सुविमलं प्राप्तुं समीहायुताः
सर्वे जन्मभृतः सदा व्यसनिनस्तत्थानसम्मार्गणे ।
एवं सत्यपि साध्यसाधनयुगं सम्यङ᳭न जानन्ति ते
न प्राप्ता अधुनापि सौख्यपदवीं स्वाभीष्टरूपां यतः ॥१॥
nityānandasukhaà padaà suvimalaà präptuà saméhäyutäù
sarve janmabhåtaù sadä vyasaninastatsthänasammārgaëe ।
evaà satyapi sädhyasädhanayugaà samyaìna jänanti te
na präptä adhunä’pi saukhyapadavéà sväbhéñöarüpäà yatah ॥1॥

तत्प्राप्त्यै प्रभुसम्मितापि कृपया त्रय्यन्तसारान्विता
वल्ली काठकमध्यगा कविसमं प्रोत्साहयन्ति नरान् ।
एवं साधनकलपनां रचयते सम्मार्गगानां सताम्
तद्विष्णोः परमं पदं च सहसा गन्तुं मनीषावताम् ॥२॥

tatpräptyai prabhusammitäpi kåpayä trayyantasäränvitä
vallé käöhakämadhyagä kavisamaà protsähayanté narän ।
evaà sädhanakalapanäà racayate sammärgagänäà satäm
tadviñnoù paramaà padaà ca sahasä gantuà manéñävatäm ॥2॥

आत्मानं रथिनं ब्रवीति निगमो बुद्घिं च तत्सारथिम्
देहं स्यन्दनमिन्द्रियाणि तुरगान् शब्दादि तद्गोचरान् ।
चेतः प्रग्रहमादरेण य इमान् वश्यांस्तनोत्यात्मवान्
तस्यैवाप्यमिदं पदं सुखघनं पारं परं ह्यध्वनः॥३॥

ätmänaà rathinaà bravéti nigamo buddhià ca tatsärathim
dehaà syandanamindriyäëi turagän çabdädi tadgocarän ।
cetaù pragrahamädareëa ya imän vaçyäàstanotyätmavän
tasyaiväpyamidaà padaà sukhaghanaà päraà paraà hyadhvanaù ॥3॥

प्राप्यं तत्परं सुखं हि मुनयो मोक्षं समाचक्षते
जीवेशानजगद्विशेषरहितं ज्ञानैकसाध्यां ध्रुवम् ।
येनात्मन्यतिरोहितः स्वमहिमानन्दात्मको भासते
मिथ्याध्या समितश्च येन गलति ज्ञानं तदेवामलम् ॥४॥

präpyaà tatparaà sukhaà hi munayo mokñaà samäcakñate
jéveçänajagadviçeñarahitaà jïänaikasädhyaà dhruvam ।
yenätmanyatirohitaù svamahimänandätmako bhäsate
mithyädhyäsamitaçca yena galati jïänaà tadevämalam ॥4॥

आस्तिक्यं दृढमूलमेव मनुजः सम्पादयत्वादितः
कर्माचारयुतस्ततश्च भवतु स्वर्गादिभोगेच्छया ।
स्वर्गादावपि च क्रमेण गमितो नैराश्यमेवास्थिरे
नित्यानित्यविचारेण स्वधिकृतस्तत्वं समन्विच्छतु ॥५॥

ästikyaà dåòhamülameva manujaù saàpädaytväditaù
karmäcärayutastataçca bhavatu svargädibhogecchayä ।
svargädävapi ca krameëa gamito nairäçyamevästhire
nityänitya vicäreëa svadhikåtastattvaà samanvicchatu ॥5॥

ज्ञानाप्तेः परिपन्थिनौ किल मलो विक्षेपदोषस्त्था
चेतोनिष्ठमहारिपू प्रथमतश्चोन्मूलनीयौ यतः ।
कामं दूरमपास्य कर्मनिरतो मालिन्यरिक्तस्ततः
चितैकाग्र्यसुसिद्धये च भजतां निष्कामनोपासनम् ॥६॥

jïänäpteù paripanthinau kila malo vikñepadoñastathä
cetoniñöhamahäripü prathamataçconmülanéyau yataù ।
kämaà düramapäsya karmanirato mälinyariktastataù
cittaikägryasusiddhaye ca bhajatäà niñkämanopäsanam ॥6॥

कर्मोपासनतो विशुद्ध्-हृदयतत्वार्थ​-संसिद्धये
स्वाचार्यं परिचर्य् शास्त्रविधिना तस्माच्च विध्यां पराम् ।
श्रुत्वा संशयनुत्तये च मननं स्थाम्ने निदिध्यासनम्
अभ्यास्य क्रमशः समाधिनिलयः प्राप्नोति शान्तिं ध्रुवाम् ॥७॥

karmopäsanato viçuddha-hådayastattvärtha-saàsiddhaye
sväcäryaà paricarya çästravidhinä tasmäcca vidyäà paräm ।
çrutvä saṁśayanuttaye ca mananaà sthämne nididhyäsanäm
abhyasya kramaçaù samädhinilayaù präpnoti çäntià dhruväm ॥7॥

ब्रह्मज्ञोऽपि स वासनाक्षयमनोनाशौ विधाय क्रमात्
स्वात्मारामपरोऽनिशं सुखघनो मुक्तः स जीवन्नपि ।
प्रारब्धे क्षपिते च देहविलये मुक्तिं विदेहां गतः
सच्चित्सौख्यमये ह्युपाथिरहिते मज्जत्यपारे परे ॥८॥

brahmajïo’pi sa väsanäkñayamanonäçau vidhäya kramät
svätmärämaparo’niçaà sukhaghano muktaù sa jévannapi ।
prärabdhe kñapite ca dehavilaye muktià videhäà gataù
saccitsaukhyamaye hyupädhirahite majjatyapäre pare ॥8॥

इत्थं वेदवचोभिरेव नियते मार्गे वयं तात्रिकाः
धर्माख्ये च सनातने कृतपदा वर्णाश्रमाचारिणः ।
गच्छामः क्रमशश्च मोक्षपदवीमानन्दरूपां यथा
श्रद्धाभक्तिमतस्तथा धृतियुतानस्मान् विदध्याद् गुरूः ॥९॥

itthaà veda-vacobhireva niyate märge vayaà yätrikäḥ
dharmäkhye ca sanätane kåtapadä varëäçramäcäriëaù ।
gacchämaù kramaçaçca mokñapadavémänandarüpāà yathä
çraddhā-bhaktimatastathä dhåtiyutänasmän vidadhyäd guruù ॥9॥

No comments:

Post a Comment